केतु मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग:


ॐ अस्य श्री केतु मंत्रस्य, शुक्र ऋषि:, पंक्तिछंद:, केतु देवता, कें बीजं, छाया शक्ति:, श्री केतु प्रीत्यर्थे जपे विनियोगः

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


अनेक  रुपवर्णश्र्व  शतशोऽथ   सहस्रश: ।
उत्पात रूपी घोरश्र्व पीड़ा दहतु मे शिखी ॥

केतु गायत्री मंत्र:

 ॥ ॐ पद्मपुत्राय विद्महे अमृतेशाय धीमहि तन्नो केतु: प्रचोदयात ॥

केतु सात्विक मंत्र:

॥ ॐ कें केतवे नम: ॥

केतु तंत्रोक्त मंत्र:

॥ ॐ स्रां स्रीं स्रौं स: केतवे नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


केतु: काल: कलयिता धूम्रकेतुर्विवर्णक: ।
लोककेतुर्महाकेतु:    सर्वकेतुर्भयप्रद: ॥1॥
रौद्रो रूद्रप्रियो रूद्र:   क्रूरकर्मा सुगन्धृक् ।
फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक्  ॥2॥
तारागणविमर्दो च  जैमिनेयो   ग्रहाधिप: ।
पञ्चविंशति नामानि केतुर्य: सततं पठेत् ॥3॥
तस्य नश्यंति बाधाश्च सर्वा:  केतुप्रसादत: ।
धनधान्यपशुनां च भवेद् वृद्धिर्न  संशय: ॥4॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

नवग्रह मंत्र साधना



0