बुध मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग:


ॐ अस्य बुध मंत्रस्य गौतम ऋषि:, अनुष्टुप्छन्द:, सौम पुत्रो शान्ति देवता, ब्रह्मा बीजं सौम्य शक्ति: मम अभीष्ट सिद्धये जपे विनियोग:

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


प्रियंगु कलिका श्यामं रूपेणाप्रतिमं बुधम ।
सौम्यं सौम्य गुणोपेतं बंध तं प्रणमाम्यहम् ॥

बुध गायत्री मंत्र:


॥ॐ सौम्य रूपाय विद्दहे वाणेशाय धीमहि तन्नो सौम्य: प्रचोदयात् ॥

बुध सात्विक मंत्र

॥ ॐ बुं बुधाय नम: ॥

बुध तंत्रोक्त मंत्र:

॥ ॐ ब्रां ब्रीं ब्रौं स: बुधाय नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


पीताम्बर: पीतवपुः किरीट श्र्वतुर्भजो देवदू: खपहर्ता ।
धर्मस्य धृक् सोमसुत: सदा मे सिंहाधिरुढो वरदो बुधश्र्व ॥1॥
प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम् ।
सौम्यं सौम्य गुणोंपेतं नमामि शशिनन्दनम्  ॥2॥
सोमसूनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: ।
सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम्  ॥3॥
उत्पातरूप: जगतां बुधपुत्रो महाद्दुति: ।
सूर्याप्रियकारी विद्वान पीड़ां हरतु मे बुध:  ॥4॥
शिरीष पुष्पसङकश: कपिशीलो युवा पुन: ।
सोमपुत्रो बुधश्र्वैव सदा शान्ति प्रयच्छ्तु  ॥5॥
श्याम: शिरालश्र्व कलाविधिज्ञ: कौतूहली कोमलवाग्विलासी ।
रजोधिको मध्यमरूपधृक् स्यादाताम्रनेत्री द्विजराजपुत्र:  ॥6॥
अहो बुधसुत श्रीमन् मागधर्मासमुद्रव: ।
अत्रिगोत्रश्र्वतुर्बाहु: खङगखेटक धारक:  ॥7॥
गदधरो नृसिंहस्थ: स्वर्णनाभसमन्वित: ।
केतकीद्रुमपत्राभ इन्द्रविष्णुपूजित:  ॥8॥
ज्ञेयो बुध: पण्डितश्र्व रोहिणेयश्र्व सोमज: ।
कुमारो राजपुत्रश्र्व शैशेव: शशिनन्दन:  ॥9॥
बुधपुत्रश्र्व तारेयो विबुधो बोधनस्तथा ।
सौम्य: सौम्यगुणोपेतो रत्नदानफलप्रद:  ॥10॥
एतानि बुध नामामि प्रात: काले पठेन्नर: ।
बुद्धिर्विवृद्धितां याति बुधपीडा न जायते  ॥11॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

नवग्रह मंत्र साधना



0