शुक्र मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग:


ॐ अस्य शुक्र मन्त्रस्य, ब्रह्मा ऋषि:, विराट् छन्द:, दैत्यपूज्य: शुक्रो देवता, ॐ बीजम् स्वाहा शक्ति:, ममाभीष्ट सिद्धयर्थे जपे विनियोगः ।

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


ॐ श्वेत: श्वेताम्बरधरा: किरीट श्र्व चतुर्भज:।
दैत्यगुरु:   प्रशान्तश्च  साक्षसूत्र कमणडलु: ॥

शुक्र गायत्री मंत्र:


॥ ॐ भृगुजाय विद्महे दिव्य देहाय धीमहि तन्नो शुक्र: प्रचोदयात् ॥

शुक्र सात्विक मंत्र:

॥ ॐ शुं शुक्राय नम: ॥

शुक्र तन्त्रोक्त मंत्र:

॥ ॐ द्रां द्रीं द्रौं स: शुक्राये नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


नमस्ते भार्गवश्रेष्ठदेव दानवपूजित ।
वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमोनम: ॥1॥
देवयानीपितस्तुभ्यं वेदवेदाङगपारग: ।
परेण तपसा शुद्र शङकरम् ॥2॥
प्राप्तो विद्यां जीवनख्यां तस्मैशुक्रात्मने नम: ।
नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥3॥
तारामण्डलमध्यस्थ स्वभासा भासिताम्बर ।
यस्योदये जगत्सर्वं मङगलार्ह भवेदिह ॥4॥
अस्तं याते हरिष्टं स्यात्तस्मै मङगलरूपिणे ।
त्रिपुरावासिनो देत्यान् शिवबाणप्रपीडितान् ॥5॥
विद्दया जीवयच्छुको नमस्ते भृगुनन्दन ।
ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥6॥
वलिराज्यप्रदोजीवस्तस्मै जीवात्मने नम: ।
भार्गवाय नम: तुभ्यं पूर्व गौर्वाणवन्दित॥7॥
जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनमः  ।
नम:शुक्राय काव्याय भृगुपुत्राय धीमहि ॥8॥
नम: कारणरूपाय नमस्ते कारणात्मने ।
स्तवराजमिदं पुण्यं भार्गवस्य महात्मन: ॥9॥
य: पठेच्छृणुयाद्वापि लभते वास्छितं फलम् ।
पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियम् ॥10॥
राज्यकामो लभेद्राज्यं स्त्रीकाम: स्त्रियमुत्तमाम् ।
भृगुवारे प्रयत्नेन पठितव्यं समाहिते ॥11॥
अन्यवारे तु होरायांपूजयेद् भृगुनन्दनम ।
रोगार्तो मुच्यते रोगाद्रयार्तो मुच्यते भयात् ॥12॥
यद्दत्प्रार्थयते वस्तु तत्तप्राप्नोति सर्वदा ।
प्रातः काले प्रकर्तव्या भृगुपूजा प्रयत्नत: ॥13॥
सर्वपापविनिर्मुक्त प्राप्नुयाच्छिवसन्निधौ ॥14॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

नवग्रह मंत्र साधना



Post a Comment

0 Comments

0