पशुपति अष्टकम Powerful Pashupati Ashtakam



पशुपति अष्टकम

पशुपतिं द्युपतिं धरणिपतिं भुजगलोकपतिं  च  सतीपतिम्।

प्रणतभक्तजनार्तिहरं परं भजत रे  मनुजा  गिरिजापतिम्॥1॥

न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम्।

अवति कोऽपि न कालवशंगतं भजत रेमनुजा गिरिजापतिम्॥2॥

मुरजडिण्डिमवाद्य-विलक्षणं   मधुर -पञ्चम-नाद-विशारदम्।

प्रमथभूतगणैरपि  सेवितं,  भजत रे मनुजा  गिरिजापतिम्॥3॥

शरणदं सुखदं शरणान्वितं  शिव शिवेति शिवेति नतं नृणाम्।

अभयदं करुणावरुणालयं भजत  रे मनुजा गिरिजापतिम्॥4॥

नरशिरोरचितं   मणिकुण्डलं   भुजगहारमुदं   वृषभध्वजम्।

चितिरजोधवलीकृतविग्रहं  भजत रे मनुजा गिरिजापतिम्॥5॥

मखविनाशकरं   शशिशेखरं  सतत-मध्वरभाजि-फल-प्रदम्।

प्रलयदग्धसुरासुरमानवं भजत रे मनुजा  गिरिजापतिम्॥6॥

मदमपास्य चिरं हृदि संस्थितं मरणजन्मजराभयपीडितम्।

जगदुदीक्ष्य समीपभयाकुलं भजरेमनुजा  गिरिजापतिम्॥7॥

हरिविरञ्चिसुराधिप   पूजितं  यमजनेशधनेशनमस्कृतम्।

त्रिनयनं भुवनत्रितयाधिपं भजतरे मनुजा गिरिजापतिम्॥8॥

पशुपतेरिदमष्टकमद्भुतं     विरचितं  पृथिवी – पतिसूरिणा।

पठति संशृणुते मनुजः सदा शिवपुरीं वसते लभते मुदम्॥9॥

ll श्री आद्यशंकाराचार्यविरचित पशुपति अष्टक संपुर्णम्  ll

श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll



0