नर्मदा अष्टकम



नर्मदा अष्टकम

सबिन्दुसिन्धुसुस्खलत्तरङ्गभङ्गरञ्जितं

द्विषत्सु पापजातजातकारिवारिसंयुतम्।

कृतान्तदूतकालभूतभीतिहारिवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥1॥

त्वदम्बुलीनदीनमीनदिव्यसम्प्रदायकं

कलौ मलौघभारहारि सर्वतीर्थनायकम्।

सुमच्छकच्छनक्रचक्रचक्रवाकशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥2॥

महागभीरनीरपूरपापधूतभूतलं

ध्वनत्समस्तपातकारिदारितापदाचलम्।

जगल्लये महाभये मृकण्डसूनुहर्म्यदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥3॥

गतं तदैव मे भवं त्वदम्बुवीक्षितं यदा

मृकण्डसूनुशौनकासुरारिसेवि सर्वदा।

पुनर्भवाब्धिजन्मजं भवाब्धिदुःखवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥4॥

अलक्षलक्षकिन्नरामरासुरादिपूजितं

सुलक्षनीरतीरधीरपक्षिलक्षकूजितम्।

वसिष्ठसिष्टपिप्पलादिकर्दमादिशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥5॥

सनत्कुमारनाचिकेतकश्यपादिषट्पदैः

धृतं स्वकीयमानसेषु नारदादिषट्पदैः।

रवीन्दुरन्तिदेवदेवराजकर्मशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥6॥

अलक्षलक्षलक्षपापलक्षसारसायुधं

ततस्तु जीवजन्तुतन्तुभुक्तिमुक्तिदायकम्।

विरञ्चिविष्णुशङ्करस्वकीयधामवर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥7॥

अहोऽमृतं स्वनं श्रुतं महेशकेशजातटे

किरातसूतवाडवेषु पण्डिते शठे नटे।

दुरन्तपापतापहारिसर्वजन्तुशर्मदे

त्वदीयपादपङ्कजं नमामि देवि नर्मदे॥8॥

इदं तु नर्मदाष्टकं त्रिकालमेव ये सदा

पठन्ति ते निरन्तरं न यान्ति दुर्गतिं कदा।

सुलभ्य देहदुर्लभं महेशधामगौरवं

पुनर्भवा नरा न वै विलोकयन्ति रैरवम्॥9॥

ll श्री आद्यशंकाराचार्यविरचित नमर्दाष्टक संपुर्णम्  ll

श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

महत्त्वाची सुचना... 

इष्ट कार्यसिद्धीसाठी संबंधित वरील अष्टक सिद्ध करण्याहेतुने आवश्यक असलेली विनियोग व गोपनीय अनुष्ठान पद्धती फक्त संस्थेच्या सक्रीय सभासदांसाठीच उपलब्ध आहे.

संपर्क : श्री. कुलदीप निकम
भ्रमणध्वनी : 9619011227

GET FRESH CONTENT DELIVERED BY EMAIL:


FOR JOINING WITH US VISIT: दत्तप्रबोधिनी सभासदत्व माहीती