मंगळ मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग :


ॐ अस्य श्रीभौम मंत्रस्य गर्गऋषि:, मङगलोदेवता, त्रिष्टुप्छ्न्द:, ऋणापहरणे जपेविनियोग:

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


रत्नाष्टा पदवस्त्र राशिममलं दक्षात्किरंतं।
करा- दासीनं विपणौ करं निदधतं रत्नादिराशौ परम् ॥
पीता लेपन पुष्प वस्त्र मखिलालंकार संभूषितम्।
विद्या सागरपारगं सुरगुरुं वंदे सुवर्णप्रभम् ॥

मंगल गायत्री मंत्र:

॥ ॐ अङगरकाय विद्महे शक्ति हस्ताय धीमहि तन्नो भौम: प्रचोदयात् ॥

मंगल सात्विक मंत्र:

॥ ॐ अं अंगारकाय नम: ॥


मंगल तन्त्रोक्त मंत्र:

॥ ॐ क्रां क्रों क्रौं स: भौमाय नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


रक्ताम्बरो रक्तवपुः किरीटी चतुर्मुखो मेघगदी गदाधृक ।
धरासुत: शक्तिधरश्र्वशूली सदा मम स्याद्वरद: प्रशान्त: ॥1॥
ॐ मङगलो भूमिपुत्रश्र्व ऋणहर्ता धनप्रद:
स्थिरात्मज: महाकाय: सर्वकामार्थसाधक: ॥2॥
लोहितो लोहिताङगश्र्व सामगानां कृपाकर: ।
धरात्मज: कुजो भौमो भूतिदो भूमिनन्दन: ॥3।
अङगारकोतिबलवानपि यो ग्रहाणं स्वेदोद्धवस्त्रिनयनस्य पिनाकपाणे: ।
आरक्त चन्दनसुशीतलवारिणा योप्यभ्यचितोऽथ विपलां प्रददाति सिद्धिम ॥4॥
भौमो धरात्मज इति प्रथितः पृथिव्यां दु:खापहो दुरितशोकसमस्तहर्ता ।
नृणामृणं हरति तान्धनिन: प्रकुर्याद्द: पूजित: सकलमंगलवासरेषु ॥5॥
एकेन हस्तेन गदां विभर्ति त्रिशूलमन्येन ऋजुकमेण ।
शक्तिं सदान्येन वरं ददाति चतुर्भुजी मङगलमादधातु ॥6॥
यो मङगलमादधाति मध्यग्रहो यच्छति वांछितार्थम्।
धर्मार्थकामदिसुखं प्रभुत्वं कलत्र पुत्रैर्न कदा वियोग: ॥7॥
कनकमयशरीरतेजसा दुर्निरीक्ष्यो हुतवह समकान्तिर्मालवे लब्धजन्मा ।
अवनिजतनमेषु श्रूयते य: पुराणो दिशतु मम विभूतिं भूमिज: सप्रभाव: ॥8॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll



नवग्रह मंत्र साधना



0