चंद्र मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग :


ॐ अस्य चन्द्र मन्तस्य विरूपाक्ष, ऋषि:, गायत्री छन्द:, धरात्मजी चंद्रो देवता, ह्रां बीजम् हंस: शक्ति:, सर्वेष्ट सिद्धये जपे विनियोग: ।

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


जपाभं शिवस्वेदजं हस्तपद्दैगर्दाशूल शक्ति करे धारयन्तम्।
अवंती समुत्थं सुभेषासनस्थं वराननं रक्तवस्त्रं समीडे ॥

चंद्र गायत्री मंत्र



॥ ॐ अमृताङगाय विधमहे कलारूपाय धीमहि तन्नो सोम: प्रचोदयात् ॥

चंद्र सात्विक मंत्र



॥ॐ सों सोमाय नम: ॥

चंद्र तंत्रोक्त मंत्र:


॥ॐ श्रां श्रीं श्रौं स: चन्द्रमसे नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


ॐ श्र्वेताम्बर: श्र्वेतवपुः किरीट श्र्वेतद्दुतिर्दण्डधरो द्विबाहु: ।
चन्द्रोऽमृतात्मा वरद: शशाङक: श्रेयांसि महं प्रददातु देव: ॥1॥
दधिशङखतुषाराभं  क्षीरोदार्णवसम्भवम् ।
नमामि शशिनंसोमंशम्भोर्मुकुटभूषणम् ॥2॥
क्षीरसिन्धुसमुत्पन्नो रोहिणीसहित: प्रभु : ।
हरस्य मुकटावास बालचन्द्र नमोस्तु ते ॥3॥
सुधामया यत्किरणा: पोषयन्त्योषधीवनम् ।
सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम् ॥4॥
राके शंतारके शं च रोहिणी प्रियसुन्दरम् ।
ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुह: ॥5॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll


नवग्रह मंत्र साधना




0