शनि मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.




विनियोग :


नीलांजन समाभासम्, रवि-पुत्रं यमाग्रजम् । छाया-मार्तण्ड-सम्भूतं, तं नमामि शनैश्वरम् ।।

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


नीलद्दुतिं शूलधरं किरीटिनं गृधस्थितं त्रासकरं धनुर्द्धरम ।
चतुर्भुजं सूर्यसुतं प्रशान्तं, वन्दे सदाऽभीष्टकरं वरेणयम् ॥

शनि गायत्री मंत्र:


॥ॐ भगभवाय विद्महे मृत्युपुरुषाय धीमहि तन्नो शनि: प्रचोदयात् ॥

शनि सात्त्विक मंत्र:

॥ ॐ शं शनैश्र्वराय नम: ॥

शनि तंत्रोक्त मंत्र:

॥ ॐ प्रां प्रीं प्रौं स: शनये नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा

नम: कृष्णाय नीले शितिकण्ठनिभाय च ।
नम: कालाग्निरूपाय कृतान्ताय च वै नम: ॥1॥
नमो निर्मासदेहाय दीर्घश्मश्रुजटाय च ।
नमो विशालनेत्रायशुष्काय भयाकृते ॥2॥
नमो: पुष्कलगात्राय स्थूलरोम्णे च वै पुनः ।
नमो दीर्घाय शुष्काय कालदंष्ट्राय ते नम: ॥3॥
नमस्ते कोटराक्षाय दुर्निरीक्षाय वै नम: ।    
नमो घोराय रौद्राय भीषणाय करालिने ॥4॥
नमस्ते सर्वभक्षाय बलीमुखाय ते नम: ।
सूर्यपुत्र नमस्तेऽस्तु भास्कराऽभयदाय च ॥5॥
अधोदृष्टे नमस्तेऽस्तु संवर्तकाय ते नम: ।
नमो मन्दगते तुभ्यं निस्त्रिंशाय नमोऽस्तुते ॥6॥
तपसा दग्ध देहाय नित्यं योगरताय च ।
नमो नित्यं क्षुधार्ताय अतृप्ताय च वै नम: ॥7॥
ज्ञानचक्षुष्मते तुभ्यं काश्यपात्मजसूनवे ।
तुष्टो ददासि वै राज्यं रुष्टो हरसि तत्क्षणात् ॥8॥
देवासुरमनुष्याश्य सिद्धिविद्याधरोरगा: ।
त्वया विलोकिता: सर्वे नाशं यान्ति च मूलतः ॥9॥
प्रसादं कुरु मे देव वरार्होऽस्मात्युपात्रत: ।
मया स्तुत: प्रसन्नास्य: सर्व सौभाग्य दायक: ॥10॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

नवग्रह मंत्र साधना



Post a Comment

0 Comments

0