सुर्य मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग:


ॐ अस्य सूर्यमंत्रस्य भृगुऋषि:, गायत्री छन्द:, दिवाकरो देवता, ह्री बीजम्, श्री शक्ति दृष्टा–दृष्टफलसिद्धये जपे विनियोगः।

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


भावस्यद्रत्नाढ्यमौलि: स्फुरदधररुचारज्जितश्चारुकेशी।
भास्वान्योदिव्यतेजा करकमलयुत: स्वनर्णवणर्न प्रभाभि:॥
विश्वाकाशावकाशो ग्रहगणसहितो भाति यश्चोदयाद्रौ।
सवर्वानन्दप्रदाता हरिहरनमितपातु  मां व्विश्वचक्षु:॥

सूर्य गायत्री मंत्र



॥ ॐ आदित्याय विह्महे प्रभाकराय धीमहि तन्नो सूर्य: प्रचोदयात्॥

सूर्य सात्विक मंत्र

॥ ॐ घृणि: सूर्याय नम: ॥


सूर्य तंत्रोक्त मंत्र

॥  ॐ ह्रां ह्रीं ह्रौ स: सूर्याय नम्: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा

प्रातः स्मरामि खलु तत्सवितुर्वरेण्यं रूपं हि मण्डलमृचोऽथ तनुर्यजुंषि।
सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम्॥ 1॥
प्रातर्नमामि तरणिं तनुवाङमनोभि र्ब्रहोन्द्र पूर्वक सुरैर्नतमर्चितं च।
र्वष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य पालनपरं त्रिगुणात्मकं च्॥ 2॥
प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं चं।
तं सर्वलोककनाकात्मककालमूर्ति गोकण्ठबंधन विमोचनमादिदेवम्॥ 3॥
ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने:।
आप्रा घावाप्रथिवी अंतरिक्षं सूर्य आत्मा जगतस्तस्थुषश्रच॥ 4॥
सूर्यो देवीमुषसं रोचमानां मत्यर्यो न योषामभ्येति पश्र्चात्।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम॥ 5॥
श्लोकत्रयमिदं भानो: प्रात: काले पठेतु य: ।
स सर्वव्याधिनिर्मुक्त: पर सुखमवाप्नुयात्॥ 6॥
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll


नवग्रह मंत्र साधना


0