बृहस्पती मंत्र साधना : sadhana mantra, sadhana pooja, benefits, astrology, doshas, remedies.



विनियोग :


ॐ अस्य बृहस्पतिवार मंत्रस्य, ब्रह्मा ऋषि: अनुष्टुप छन्द: सुराचार्यो देवता, बृं बीजम्, नम: शक्ति:, ममाभीष्ट सिद्धयेर्थे जपे विनियोग:

त्यानंतर सदगुरु चरणांचे कृतज्ञतापुर्वक खालील श्लोकाच्या माध्यमातून अंतरीक स्मरण करावेत.


रत्नाष्टा पद वस्त्र राशिमलं दक्षारित्करं करा दासीनं
विपणौ करं निदधतं रत्नादिराशौ परम् ॥
पीता लेपन पुष्प वस्त्र मखिलालंकार संभूषितम् ।
विद्या सागरपारगं सुरगुरुं वंदे सुवर्णप्रभम् ॥

गुरु गायत्री मंत्र:

॥ ॐ आड़िगरसाय विद्दहे दिव्यदेहाय धीमहि तन्नो: जीव: प्रचोदयात् ॥

गुरु सात्विक मंत्र:

॥ ॐ ब्रं ब्रहस्पतये नम: ॥

गुरू तंत्रोक्त मंत्र:

॥ ॐ ग्रां ग्रीं ग्रौं स: गुरवे नम: ॥

खालीलप्रमाणे स्तोत्राचा नियमित ११ वेळा पाठ करावा


क्रौं शक्रादि देवै: परिपूजितोसि त्वं जीवभूतो जगतो हिताय |
ददाति यो निर्मलशास्त्रबुद्धिं स वाक्पतिर्मे वितनोतु लक्ष्मीम् ||1||
पीताम्बर: पीतवपु: किरीटश्र्वतुर्भजो देव गुरु: प्रशांत: |
दधाति दण्डं च कमण्डलुं च तथाक्षसूत्रं वरदोस्तु महम् ||2||
ब्रहस्पति: सुराचार्यो दयावानछुभलक्षण: |
लोकत्रयगुरु: श्रीमान्सर्वज्ञ: सर्वतो विभु: ||3||
सर्वेश: सर्वदा तुष्ठ: श्रेयस्क्रत्सर्वपूजित: |
अकोधनो मुनिश्रेष्ठो नितिकर्ता महाबल: ||4||
विश्र्वात्मा विश्र्वकर्ता च विश्र्वयोनिरयोनिज: |
भूर्भुवो धनदाता च भर्ता जीवो जगत्पति: ||5||
पंचविंशतिनामानि पुण्यानि शुभदानि च |
नन्दगोपालपुत्राय भगवत्कीर्तितानि च ||6||
प्रातरुत्थाय यो नित्यं कीर्तयेत्तु समाहितः |
विप्रस्तस्यापि भगवान् प्रीत: स च न संशय: ||7||
तंत्रान्तरेपि नम: सुरेन्द्रवन्धाय देवाचार्याय ते नम: |
नमस्त्त्वनन्तसामर्थ्य वेदसिद्वान्तपारग ||8||
सदानन्द नमस्तेस्तु नम: पीड़ाहराय च |
नमो वाचस्पते तुभ्यं नमस्ते पीतवाससे ||9||
नमोऽद्वितियरूपाय लम्बकूर्चाय ते नम: |
नम: प्रहष्टनेत्राय विप्राणां पतये नम: ||10||
नमो भार्गवशिष्याय विपन्नहितकारक |
नमस्ते सुरसैन्याय विपन्नत्राणहेतवे ||11||
विषमस्थस्तथा न्रणां सर्वकष्टप्रणाशमन् |
प्रत्यहं तु पठेधो वै तस्यकामफलप्रदम् ||12||
श्री सद्गुरुचरर्णार्पणमस्तु l श्री स्वामी समर्थ महाराज की जय ll

नवग्रह मंत्र साधना



0